Kridantroopadarshika | Sanskrit icon

Kridantroopadarshika | Sanskrit

1.5 for Android
4.6 | 5,000+ Installs | Reviews

Srujan Jha

Description of Kridantroopadarshika | Sanskrit

सत्यपि व्याकरणाध्यापनाध्ययनस्य च विभिन्ने मार्गे संगणकदूरभाषणादिमाध्यमेन अध्ययनाध्यापनञ्चामोदाय सौकर्याय च भवति इत्यत्र न संशयलेशः । विशिष्य चात्र व्याकरणशास्त्रे धातुपाठमाश्रित्य एऩ्ड्रायड एप इति कार्यक्रमस्य निर्माणं विधाय प्रस्तूयते । विदितमेवैतत् यत्पाणिनीयधातुपाठे उपद्विसहस्रं धातवः सन्ति । तेषां धातूनां आत्मनेपदत्वं, परस्मैपदत्वं, उभयपदत्वं च रूपं मम धातुरूपमाला एति एण्ड्रॉयड एप मध्ये अस्ति । सम्पूर्णकृदन्तरूपमालायाः कार्यं प्रगतिपपथि वर्तते यत्र विशिष्टसूत्रोल्लेखपुरस्सरं सर्वेषां धातुनां रूपाणि सर्वेषु प्रत्ययेषु प्रस्तौष्यामि ।
अत्र केवलं सर्वेषां धातुनामर्थः, क्त क्तवतु क्त्वा ल्यप् तुमुन् तव्यत् तृच् ण्वुल् घञ् (ण्)यत्
अनीयर् प्रत्ययेषु रूपाणि च निर्दिश्यमानानि उपलभ्यन्ते।
अस्य कार्यक्रमस्य निर्माणसंयोजनादिकं श्रुतीझाख्यया मम कन्यया विहितम्, एतदर्थं धन्यवादमर्हत्येषः। छात्रेभ्यः विद्वद्भ्यश्च निवेद्यते यत् सर्वे गूगलप्लेस्टोरतः निःशुल्कं डॉनलोडकृत्वा अस्य कार्यक्रमस्य यथेष्टमुपयोगं कुर्वन्तु इतिशम ।

What's New with Kridantroopadarshika | Sanskrit 1.5

Support for Android 9(Pie) is now available.

Information

  • Category:
    Education
  • Latest Version:
    1.5
  • Updated:
    2019-05-29
  • File size:
    4.0MB
  • Requirements:
    Android 4 or later
  • Developer:
    Srujan Jha
  • ID:
    org.shrutijha.kridantroopadarshika
  • Available on:
  • Kridantroopadarshika | Sanskrit
    कृदंतरूपदर्शिका 1.1
    2.5MB
    2017-12-11
    APK
    Picture
Reviews
  • avatar
    Namo namah Atyuttamam asti.णिच् प्रत्ययस्य App अस्तिकिम्
    2020-09-30 08:43
  • avatar
    Very good app I have cleared my all problem and make a all dhaturoop app
    2020-07-23 04:12
  • avatar
    बहुत बढ़िया रचना है आपकी मैं आपका आभार व्यक्त करत हूँ
    2020-03-27 01:34
  • avatar
    शोभनम्
    2020-01-18 03:01
  • avatar
    Very good app....
    2019-12-28 02:43
  • avatar
    उत्तम कार्य और अकल्पनीय कार्य कर दिखाया आपने गुरु. बहुत याद आओगे संस्कृत प्रेमियों को.
    2019-07-21 06:06